B 374-49 Brahmatvaprayoga

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 374/49
Title: Brahmatvaprayoga
Dimensions: 24.8 x 11.5 cm x 2 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 4/4408
Remarks:


Reel No. B 374-49 Inventory No. 12718

Title Brahmatvaprayoga

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 24.8 x 11.5 cm

Folios 2

Lines per Folio 9-11

Foliation figures on the verso, in the upper left-hand margin and in the lower right-hand margin under the word rāma

Place of Deposit NAK

Accession No. 4/4408

Manuscript Features

Excerpts

«Beginning: »

śrīºº atha brahmatvaprayogaḥ || vṛtosmītyuktvācamya | prāg udagāhavanīyād avasthāya prāṅmukho yajñopavītyācamya dakṣiṇāvṛddhihāraṃ prapadyate pūrveṇo†tkaram† apareṇa prahītā(!) etta tīrtham (!) ity ācakṣate | samasta pāṇyaṅguṣṭhogreṇāhavanīyaṃ parītyaºº āsanāt tṛṇaṃ niraset nirastaḥ ○ parāvasuºº apa uºº idaṃ aham arvāvasoḥ sadane sīdāmi ityupaviśet | bṛhaspatir brahmā brahmasadana āśiṣyate bṛhaspate yajñaṃ gopāya ity upaviśya japet | (fol. 1v1–5)

«End: »

praṇītā ninayanāṃte prāyaścittāni juhuyāt | tiṣṭhan āhavanīyeºº ayāścāgne syanabhidāstīś ca satyam itvamayā asi | ayāsā vayasā kṛto yāsan havyamūhiṣe yāno dhehi bheṣajaṃ svāhā | ato devā avantu na iti dvābhyāṃ vyāhṛtibhiś ca bhuḥ svāhā bhuvaḥ svāhā sva[ḥ] svāhā bhūrbhuvasvaḥ svāheti hutvā | oṃ ca me scaraś ca me yajño pacate namaś ca | yatte nyūnaṃ tasmai ta upayattetiriktaṃ tasmai te namaḥ | (fol. 2v4–8)

«Colophon: »

iti saṃ rudrājapaḥ | tiīrthena niṣkramya || ❁ || ❁ || (fol. 2v8)

Microfilm Details

Reel No. B 374/49

Date of Filming 01-12-1972

Exposures 5

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/RA

Date 26-08-2009

Bibliography