B 374-49 Brahmatvaprayoga
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 374/49
Title: Brahmatvaprayoga
Dimensions: 24.8 x 11.5 cm x 2 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 4/4408
Remarks:
Reel No. B 374-49 Inventory No. 12718
Title Brahmatvaprayoga
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 24.8 x 11.5 cm
Folios 2
Lines per Folio 9-11
Foliation figures on the verso, in the upper left-hand margin and in the lower right-hand margin under the word rāma
Place of Deposit NAK
Accession No. 4/4408
Manuscript Features
Excerpts
«Beginning: »
śrīºº atha brahmatvaprayogaḥ || vṛtosmītyuktvācamya | prāg udagāhavanīyād avasthāya prāṅmukho yajñopavītyācamya dakṣiṇāvṛddhihāraṃ prapadyate pūrveṇo†tkaram† apareṇa prahītā(!) etta tīrtham (!) ity ācakṣate | samasta pāṇyaṅguṣṭhogreṇāhavanīyaṃ parītyaºº āsanāt tṛṇaṃ niraset nirastaḥ ○ parāvasuºº apa uºº idaṃ aham arvāvasoḥ sadane sīdāmi ityupaviśet | bṛhaspatir brahmā brahmasadana āśiṣyate bṛhaspate yajñaṃ gopāya ity upaviśya japet | (fol. 1v1–5)
«End: »
praṇītā ninayanāṃte prāyaścittāni juhuyāt | tiṣṭhan āhavanīyeºº ayāścāgne syanabhidāstīś ca satyam itvamayā asi | ayāsā vayasā kṛto yāsan havyamūhiṣe yāno dhehi bheṣajaṃ svāhā | ato devā avantu na iti dvābhyāṃ vyāhṛtibhiś ca bhuḥ svāhā bhuvaḥ svāhā sva[ḥ] svāhā bhūrbhuvasvaḥ svāheti hutvā | oṃ ca me scaraś ca me yajño pacate namaś ca | yatte nyūnaṃ tasmai ta upayattetiriktaṃ tasmai te namaḥ | (fol. 2v4–8)
«Colophon: »
iti saṃ rudrājapaḥ | tiīrthena niṣkramya || ❁ || ❁ || (fol. 2v8)
Microfilm Details
Reel No. B 374/49
Date of Filming 01-12-1972
Exposures 5
Used Copy Kathmandu
Type of Film positive
Catalogued by MS/RA
Date 26-08-2009
Bibliography